| Singular | Dual | Plural |
Nominativo |
अकालकुष्माण्डः
akālakuṣmāṇḍaḥ
|
अकालकुष्माण्डौ
akālakuṣmāṇḍau
|
अकालकुष्माण्डाः
akālakuṣmāṇḍāḥ
|
Vocativo |
अकालकुष्माण्ड
akālakuṣmāṇḍa
|
अकालकुष्माण्डौ
akālakuṣmāṇḍau
|
अकालकुष्माण्डाः
akālakuṣmāṇḍāḥ
|
Acusativo |
अकालकुष्माण्डम्
akālakuṣmāṇḍam
|
अकालकुष्माण्डौ
akālakuṣmāṇḍau
|
अकालकुष्माण्डान्
akālakuṣmāṇḍān
|
Instrumental |
अकालकुष्माण्डेन
akālakuṣmāṇḍena
|
अकालकुष्माण्डाभ्याम्
akālakuṣmāṇḍābhyām
|
अकालकुष्माण्डैः
akālakuṣmāṇḍaiḥ
|
Dativo |
अकालकुष्माण्डाय
akālakuṣmāṇḍāya
|
अकालकुष्माण्डाभ्याम्
akālakuṣmāṇḍābhyām
|
अकालकुष्माण्डेभ्यः
akālakuṣmāṇḍebhyaḥ
|
Ablativo |
अकालकुष्माण्डात्
akālakuṣmāṇḍāt
|
अकालकुष्माण्डाभ्याम्
akālakuṣmāṇḍābhyām
|
अकालकुष्माण्डेभ्यः
akālakuṣmāṇḍebhyaḥ
|
Genitivo |
अकालकुष्माण्डस्य
akālakuṣmāṇḍasya
|
अकालकुष्माण्डयोः
akālakuṣmāṇḍayoḥ
|
अकालकुष्माण्डानाम्
akālakuṣmāṇḍānām
|
Locativo |
अकालकुष्माण्डे
akālakuṣmāṇḍe
|
अकालकुष्माण्डयोः
akālakuṣmāṇḍayoḥ
|
अकालकुष्माण्डेषु
akālakuṣmāṇḍeṣu
|