| Singular | Dual | Plural |
Nominative |
अकालजाता
akālajātā
|
अकालजाते
akālajāte
|
अकालजाताः
akālajātāḥ
|
Vocative |
अकालजाते
akālajāte
|
अकालजाते
akālajāte
|
अकालजाताः
akālajātāḥ
|
Accusative |
अकालजाताम्
akālajātām
|
अकालजाते
akālajāte
|
अकालजाताः
akālajātāḥ
|
Instrumental |
अकालजातया
akālajātayā
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजाताभिः
akālajātābhiḥ
|
Dative |
अकालजातायै
akālajātāyai
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजाताभ्यः
akālajātābhyaḥ
|
Ablative |
अकालजातायाः
akālajātāyāḥ
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजाताभ्यः
akālajātābhyaḥ
|
Genitive |
अकालजातायाः
akālajātāyāḥ
|
अकालजातयोः
akālajātayoḥ
|
अकालजातानाम्
akālajātānām
|
Locative |
अकालजातायाम्
akālajātāyām
|
अकालजातयोः
akālajātayoḥ
|
अकालजातासु
akālajātāsu
|