| Singular | Dual | Plural |
Nominativo |
अकालजाता
akālajātā
|
अकालजाते
akālajāte
|
अकालजाताः
akālajātāḥ
|
Vocativo |
अकालजाते
akālajāte
|
अकालजाते
akālajāte
|
अकालजाताः
akālajātāḥ
|
Acusativo |
अकालजाताम्
akālajātām
|
अकालजाते
akālajāte
|
अकालजाताः
akālajātāḥ
|
Instrumental |
अकालजातया
akālajātayā
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजाताभिः
akālajātābhiḥ
|
Dativo |
अकालजातायै
akālajātāyai
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजाताभ्यः
akālajātābhyaḥ
|
Ablativo |
अकालजातायाः
akālajātāyāḥ
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजाताभ्यः
akālajātābhyaḥ
|
Genitivo |
अकालजातायाः
akālajātāyāḥ
|
अकालजातयोः
akālajātayoḥ
|
अकालजातानाम्
akālajātānām
|
Locativo |
अकालजातायाम्
akālajātāyām
|
अकालजातयोः
akālajātayoḥ
|
अकालजातासु
akālajātāsu
|