Sanskrit tools

Sanskrit declension


Declension of अकालमेघोदय akālameghodaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकालमेघोदयः akālameghodayaḥ
अकालमेघोदयौ akālameghodayau
अकालमेघोदयाः akālameghodayāḥ
Vocative अकालमेघोदय akālameghodaya
अकालमेघोदयौ akālameghodayau
अकालमेघोदयाः akālameghodayāḥ
Accusative अकालमेघोदयम् akālameghodayam
अकालमेघोदयौ akālameghodayau
अकालमेघोदयान् akālameghodayān
Instrumental अकालमेघोदयेन akālameghodayena
अकालमेघोदयाभ्याम् akālameghodayābhyām
अकालमेघोदयैः akālameghodayaiḥ
Dative अकालमेघोदयाय akālameghodayāya
अकालमेघोदयाभ्याम् akālameghodayābhyām
अकालमेघोदयेभ्यः akālameghodayebhyaḥ
Ablative अकालमेघोदयात् akālameghodayāt
अकालमेघोदयाभ्याम् akālameghodayābhyām
अकालमेघोदयेभ्यः akālameghodayebhyaḥ
Genitive अकालमेघोदयस्य akālameghodayasya
अकालमेघोदययोः akālameghodayayoḥ
अकालमेघोदयानाम् akālameghodayānām
Locative अकालमेघोदये akālameghodaye
अकालमेघोदययोः akālameghodayayoḥ
अकालमेघोदयेषु akālameghodayeṣu