Herramientas de sánscrito

Declinación del sánscrito


Declinación de अकालमेघोदय akālameghodaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अकालमेघोदयः akālameghodayaḥ
अकालमेघोदयौ akālameghodayau
अकालमेघोदयाः akālameghodayāḥ
Vocativo अकालमेघोदय akālameghodaya
अकालमेघोदयौ akālameghodayau
अकालमेघोदयाः akālameghodayāḥ
Acusativo अकालमेघोदयम् akālameghodayam
अकालमेघोदयौ akālameghodayau
अकालमेघोदयान् akālameghodayān
Instrumental अकालमेघोदयेन akālameghodayena
अकालमेघोदयाभ्याम् akālameghodayābhyām
अकालमेघोदयैः akālameghodayaiḥ
Dativo अकालमेघोदयाय akālameghodayāya
अकालमेघोदयाभ्याम् akālameghodayābhyām
अकालमेघोदयेभ्यः akālameghodayebhyaḥ
Ablativo अकालमेघोदयात् akālameghodayāt
अकालमेघोदयाभ्याम् akālameghodayābhyām
अकालमेघोदयेभ्यः akālameghodayebhyaḥ
Genitivo अकालमेघोदयस्य akālameghodayasya
अकालमेघोदययोः akālameghodayayoḥ
अकालमेघोदयानाम् akālameghodayānām
Locativo अकालमेघोदये akālameghodaye
अकालमेघोदययोः akālameghodayayoḥ
अकालमेघोदयेषु akālameghodayeṣu