Sanskrit tools

Sanskrit declension


Declension of आप्येयत्व āpyeyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्येयत्वम् āpyeyatvam
आप्येयत्वे āpyeyatve
आप्येयत्वानि āpyeyatvāni
Vocative आप्येयत्व āpyeyatva
आप्येयत्वे āpyeyatve
आप्येयत्वानि āpyeyatvāni
Accusative आप्येयत्वम् āpyeyatvam
आप्येयत्वे āpyeyatve
आप्येयत्वानि āpyeyatvāni
Instrumental आप्येयत्वेन āpyeyatvena
आप्येयत्वाभ्याम् āpyeyatvābhyām
आप्येयत्वैः āpyeyatvaiḥ
Dative आप्येयत्वाय āpyeyatvāya
आप्येयत्वाभ्याम् āpyeyatvābhyām
आप्येयत्वेभ्यः āpyeyatvebhyaḥ
Ablative आप्येयत्वात् āpyeyatvāt
आप्येयत्वाभ्याम् āpyeyatvābhyām
आप्येयत्वेभ्यः āpyeyatvebhyaḥ
Genitive आप्येयत्वस्य āpyeyatvasya
आप्येयत्वयोः āpyeyatvayoḥ
आप्येयत्वानाम् āpyeyatvānām
Locative आप्येयत्वे āpyeyatve
आप्येयत्वयोः āpyeyatvayoḥ
आप्येयत्वेषु āpyeyatveṣu