| Singular | Dual | Plural |
Nominativo |
आप्येयत्वम्
āpyeyatvam
|
आप्येयत्वे
āpyeyatve
|
आप्येयत्वानि
āpyeyatvāni
|
Vocativo |
आप्येयत्व
āpyeyatva
|
आप्येयत्वे
āpyeyatve
|
आप्येयत्वानि
āpyeyatvāni
|
Acusativo |
आप्येयत्वम्
āpyeyatvam
|
आप्येयत्वे
āpyeyatve
|
आप्येयत्वानि
āpyeyatvāni
|
Instrumental |
आप्येयत्वेन
āpyeyatvena
|
आप्येयत्वाभ्याम्
āpyeyatvābhyām
|
आप्येयत्वैः
āpyeyatvaiḥ
|
Dativo |
आप्येयत्वाय
āpyeyatvāya
|
आप्येयत्वाभ्याम्
āpyeyatvābhyām
|
आप्येयत्वेभ्यः
āpyeyatvebhyaḥ
|
Ablativo |
आप्येयत्वात्
āpyeyatvāt
|
आप्येयत्वाभ्याम्
āpyeyatvābhyām
|
आप्येयत्वेभ्यः
āpyeyatvebhyaḥ
|
Genitivo |
आप्येयत्वस्य
āpyeyatvasya
|
आप्येयत्वयोः
āpyeyatvayoḥ
|
आप्येयत्वानाम्
āpyeyatvānām
|
Locativo |
आप्येयत्वे
āpyeyatve
|
आप्येयत्वयोः
āpyeyatvayoḥ
|
आप्येयत्वेषु
āpyeyatveṣu
|