Singular | Dual | Plural | |
Nominative |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
Vocative |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
Accusative |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
Instrumental |
आपीनवता
āpīnavatā |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भिः
āpīnavadbhiḥ |
Dative |
आपीनवते
āpīnavate |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
Ablative |
आपीनवतः
āpīnavataḥ |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
Genitive |
आपीनवतः
āpīnavataḥ |
आपीनवतोः
āpīnavatoḥ |
आपीनवताम्
āpīnavatām |
Locative |
आपीनवति
āpīnavati |
आपीनवतोः
āpīnavatoḥ |
आपीनवत्सु
āpīnavatsu |