| Singular | Dual | Plural | |
| Nominative |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
| Vocative |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
| Accusative |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
| Instrumental |
आपीनवता
āpīnavatā |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भिः
āpīnavadbhiḥ |
| Dative |
आपीनवते
āpīnavate |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
| Ablative |
आपीनवतः
āpīnavataḥ |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
| Genitive |
आपीनवतः
āpīnavataḥ |
आपीनवतोः
āpīnavatoḥ |
आपीनवताम्
āpīnavatām |
| Locative |
आपीनवति
āpīnavati |
आपीनवतोः
āpīnavatoḥ |
आपीनवत्सु
āpīnavatsu |