| Singular | Dual | Plural | |
| Nominativo |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
| Vocativo |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
| Acusativo |
आपीनवत्
āpīnavat |
आपीनवती
āpīnavatī |
आपीनवन्ति
āpīnavanti |
| Instrumental |
आपीनवता
āpīnavatā |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भिः
āpīnavadbhiḥ |
| Dativo |
आपीनवते
āpīnavate |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
| Ablativo |
आपीनवतः
āpīnavataḥ |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
| Genitivo |
आपीनवतः
āpīnavataḥ |
आपीनवतोः
āpīnavatoḥ |
आपीनवताम्
āpīnavatām |
| Locativo |
आपीनवति
āpīnavati |
आपीनवतोः
āpīnavatoḥ |
आपीनवत्सु
āpīnavatsu |