| Singular | Dual | Plural |
Nominative |
आप्यायनी
āpyāyanī
|
आप्यायन्यौ
āpyāyanyau
|
आप्यायन्यः
āpyāyanyaḥ
|
Vocative |
आप्यायनि
āpyāyani
|
आप्यायन्यौ
āpyāyanyau
|
आप्यायन्यः
āpyāyanyaḥ
|
Accusative |
आप्यायनीम्
āpyāyanīm
|
आप्यायन्यौ
āpyāyanyau
|
आप्यायनीः
āpyāyanīḥ
|
Instrumental |
आप्यायन्या
āpyāyanyā
|
आप्यायनीभ्याम्
āpyāyanībhyām
|
आप्यायनीभिः
āpyāyanībhiḥ
|
Dative |
आप्यायन्यै
āpyāyanyai
|
आप्यायनीभ्याम्
āpyāyanībhyām
|
आप्यायनीभ्यः
āpyāyanībhyaḥ
|
Ablative |
आप्यायन्याः
āpyāyanyāḥ
|
आप्यायनीभ्याम्
āpyāyanībhyām
|
आप्यायनीभ्यः
āpyāyanībhyaḥ
|
Genitive |
आप्यायन्याः
āpyāyanyāḥ
|
आप्यायन्योः
āpyāyanyoḥ
|
आप्यायनीनाम्
āpyāyanīnām
|
Locative |
आप्यायन्याम्
āpyāyanyām
|
आप्यायन्योः
āpyāyanyoḥ
|
आप्यायनीषु
āpyāyanīṣu
|