| Singular | Dual | Plural |
Nominative |
आप्यायनवती
āpyāyanavatī
|
आप्यायनवत्यौ
āpyāyanavatyau
|
आप्यायनवत्यः
āpyāyanavatyaḥ
|
Vocative |
आप्यायनवति
āpyāyanavati
|
आप्यायनवत्यौ
āpyāyanavatyau
|
आप्यायनवत्यः
āpyāyanavatyaḥ
|
Accusative |
आप्यायनवतीम्
āpyāyanavatīm
|
आप्यायनवत्यौ
āpyāyanavatyau
|
आप्यायनवतीः
āpyāyanavatīḥ
|
Instrumental |
आप्यायनवत्या
āpyāyanavatyā
|
आप्यायनवतीभ्याम्
āpyāyanavatībhyām
|
आप्यायनवतीभिः
āpyāyanavatībhiḥ
|
Dative |
आप्यायनवत्यै
āpyāyanavatyai
|
आप्यायनवतीभ्याम्
āpyāyanavatībhyām
|
आप्यायनवतीभ्यः
āpyāyanavatībhyaḥ
|
Ablative |
आप्यायनवत्याः
āpyāyanavatyāḥ
|
आप्यायनवतीभ्याम्
āpyāyanavatībhyām
|
आप्यायनवतीभ्यः
āpyāyanavatībhyaḥ
|
Genitive |
आप्यायनवत्याः
āpyāyanavatyāḥ
|
आप्यायनवत्योः
āpyāyanavatyoḥ
|
आप्यायनवतीनाम्
āpyāyanavatīnām
|
Locative |
आप्यायनवत्याम्
āpyāyanavatyām
|
आप्यायनवत्योः
āpyāyanavatyoḥ
|
आप्यायनवतीषु
āpyāyanavatīṣu
|