| Singular | Dual | Plural |
Nominative |
आप्यायनवत्
āpyāyanavat
|
आप्यायनवती
āpyāyanavatī
|
आप्यायनवन्ति
āpyāyanavanti
|
Vocative |
आप्यायनवत्
āpyāyanavat
|
आप्यायनवती
āpyāyanavatī
|
आप्यायनवन्ति
āpyāyanavanti
|
Accusative |
आप्यायनवत्
āpyāyanavat
|
आप्यायनवती
āpyāyanavatī
|
आप्यायनवन्ति
āpyāyanavanti
|
Instrumental |
आप्यायनवता
āpyāyanavatā
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भिः
āpyāyanavadbhiḥ
|
Dative |
आप्यायनवते
āpyāyanavate
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भ्यः
āpyāyanavadbhyaḥ
|
Ablative |
आप्यायनवतः
āpyāyanavataḥ
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भ्यः
āpyāyanavadbhyaḥ
|
Genitive |
आप्यायनवतः
āpyāyanavataḥ
|
आप्यायनवतोः
āpyāyanavatoḥ
|
आप्यायनवताम्
āpyāyanavatām
|
Locative |
आप्यायनवति
āpyāyanavati
|
आप्यायनवतोः
āpyāyanavatoḥ
|
आप्यायनवत्सु
āpyāyanavatsu
|