| Singular | Dual | Plural |
| Nominativo |
आप्यायनवत्
āpyāyanavat
|
आप्यायनवती
āpyāyanavatī
|
आप्यायनवन्ति
āpyāyanavanti
|
| Vocativo |
आप्यायनवत्
āpyāyanavat
|
आप्यायनवती
āpyāyanavatī
|
आप्यायनवन्ति
āpyāyanavanti
|
| Acusativo |
आप्यायनवत्
āpyāyanavat
|
आप्यायनवती
āpyāyanavatī
|
आप्यायनवन्ति
āpyāyanavanti
|
| Instrumental |
आप्यायनवता
āpyāyanavatā
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भिः
āpyāyanavadbhiḥ
|
| Dativo |
आप्यायनवते
āpyāyanavate
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भ्यः
āpyāyanavadbhyaḥ
|
| Ablativo |
आप्यायनवतः
āpyāyanavataḥ
|
आप्यायनवद्भ्याम्
āpyāyanavadbhyām
|
आप्यायनवद्भ्यः
āpyāyanavadbhyaḥ
|
| Genitivo |
आप्यायनवतः
āpyāyanavataḥ
|
आप्यायनवतोः
āpyāyanavatoḥ
|
आप्यायनवताम्
āpyāyanavatām
|
| Locativo |
आप्यायनवति
āpyāyanavati
|
आप्यायनवतोः
āpyāyanavatoḥ
|
आप्यायनवत्सु
āpyāyanavatsu
|