Sanskrit tools

Sanskrit declension


Declension of आपृच्छ्य āpṛcchya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आपृच्छ्यः āpṛcchyaḥ
आपृच्छ्यौ āpṛcchyau
आपृच्छ्याः āpṛcchyāḥ
Vocative आपृच्छ्य āpṛcchya
आपृच्छ्यौ āpṛcchyau
आपृच्छ्याः āpṛcchyāḥ
Accusative आपृच्छ्यम् āpṛcchyam
आपृच्छ्यौ āpṛcchyau
आपृच्छ्यान् āpṛcchyān
Instrumental आपृच्छ्येन āpṛcchyena
आपृच्छ्याभ्याम् āpṛcchyābhyām
आपृच्छ्यैः āpṛcchyaiḥ
Dative आपृच्छ्याय āpṛcchyāya
आपृच्छ्याभ्याम् āpṛcchyābhyām
आपृच्छ्येभ्यः āpṛcchyebhyaḥ
Ablative आपृच्छ्यात् āpṛcchyāt
आपृच्छ्याभ्याम् āpṛcchyābhyām
आपृच्छ्येभ्यः āpṛcchyebhyaḥ
Genitive आपृच्छ्यस्य āpṛcchyasya
आपृच्छ्ययोः āpṛcchyayoḥ
आपृच्छ्यानाम् āpṛcchyānām
Locative आपृच्छ्ये āpṛcchye
आपृच्छ्ययोः āpṛcchyayoḥ
आपृच्छ्येषु āpṛcchyeṣu