| Singular | Dual | Plural |
Nominativo |
आपृच्छ्यः
āpṛcchyaḥ
|
आपृच्छ्यौ
āpṛcchyau
|
आपृच्छ्याः
āpṛcchyāḥ
|
Vocativo |
आपृच्छ्य
āpṛcchya
|
आपृच्छ्यौ
āpṛcchyau
|
आपृच्छ्याः
āpṛcchyāḥ
|
Acusativo |
आपृच्छ्यम्
āpṛcchyam
|
आपृच्छ्यौ
āpṛcchyau
|
आपृच्छ्यान्
āpṛcchyān
|
Instrumental |
आपृच्छ्येन
āpṛcchyena
|
आपृच्छ्याभ्याम्
āpṛcchyābhyām
|
आपृच्छ्यैः
āpṛcchyaiḥ
|
Dativo |
आपृच्छ्याय
āpṛcchyāya
|
आपृच्छ्याभ्याम्
āpṛcchyābhyām
|
आपृच्छ्येभ्यः
āpṛcchyebhyaḥ
|
Ablativo |
आपृच्छ्यात्
āpṛcchyāt
|
आपृच्छ्याभ्याम्
āpṛcchyābhyām
|
आपृच्छ्येभ्यः
āpṛcchyebhyaḥ
|
Genitivo |
आपृच्छ्यस्य
āpṛcchyasya
|
आपृच्छ्ययोः
āpṛcchyayoḥ
|
आपृच्छ्यानाम्
āpṛcchyānām
|
Locativo |
आपृच्छ्ये
āpṛcchye
|
आपृच्छ्ययोः
āpṛcchyayoḥ
|
आपृच्छ्येषु
āpṛcchyeṣu
|