Sanskrit tools

Sanskrit declension


Declension of आप्रच्छन āpracchana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रच्छनम् āpracchanam
आप्रच्छने āpracchane
आप्रच्छनानि āpracchanāni
Vocative आप्रच्छन āpracchana
आप्रच्छने āpracchane
आप्रच्छनानि āpracchanāni
Accusative आप्रच्छनम् āpracchanam
आप्रच्छने āpracchane
आप्रच्छनानि āpracchanāni
Instrumental आप्रच्छनेन āpracchanena
आप्रच्छनाभ्याम् āpracchanābhyām
आप्रच्छनैः āpracchanaiḥ
Dative आप्रच्छनाय āpracchanāya
आप्रच्छनाभ्याम् āpracchanābhyām
आप्रच्छनेभ्यः āpracchanebhyaḥ
Ablative आप्रच्छनात् āpracchanāt
आप्रच्छनाभ्याम् āpracchanābhyām
आप्रच्छनेभ्यः āpracchanebhyaḥ
Genitive आप्रच्छनस्य āpracchanasya
आप्रच्छनयोः āpracchanayoḥ
आप्रच्छनानाम् āpracchanānām
Locative आप्रच्छने āpracchane
आप्रच्छनयोः āpracchanayoḥ
आप्रच्छनेषु āpracchaneṣu