| Singular | Dual | Plural |
| Nominativo |
आप्रच्छनम्
āpracchanam
|
आप्रच्छने
āpracchane
|
आप्रच्छनानि
āpracchanāni
|
| Vocativo |
आप्रच्छन
āpracchana
|
आप्रच्छने
āpracchane
|
आप्रच्छनानि
āpracchanāni
|
| Acusativo |
आप्रच्छनम्
āpracchanam
|
आप्रच्छने
āpracchane
|
आप्रच्छनानि
āpracchanāni
|
| Instrumental |
आप्रच्छनेन
āpracchanena
|
आप्रच्छनाभ्याम्
āpracchanābhyām
|
आप्रच्छनैः
āpracchanaiḥ
|
| Dativo |
आप्रच्छनाय
āpracchanāya
|
आप्रच्छनाभ्याम्
āpracchanābhyām
|
आप्रच्छनेभ्यः
āpracchanebhyaḥ
|
| Ablativo |
आप्रच्छनात्
āpracchanāt
|
आप्रच्छनाभ्याम्
āpracchanābhyām
|
आप्रच्छनेभ्यः
āpracchanebhyaḥ
|
| Genitivo |
आप्रच्छनस्य
āpracchanasya
|
आप्रच्छनयोः
āpracchanayoḥ
|
आप्रच्छनानाम्
āpracchanānām
|
| Locativo |
आप्रच्छने
āpracchane
|
आप्रच्छनयोः
āpracchanayoḥ
|
आप्रच्छनेषु
āpracchaneṣu
|