Sanskrit tools

Sanskrit declension


Declension of आप्रवण āpravaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रवणः āpravaṇaḥ
आप्रवणौ āpravaṇau
आप्रवणाः āpravaṇāḥ
Vocative आप्रवण āpravaṇa
आप्रवणौ āpravaṇau
आप्रवणाः āpravaṇāḥ
Accusative आप्रवणम् āpravaṇam
आप्रवणौ āpravaṇau
आप्रवणान् āpravaṇān
Instrumental आप्रवणेन āpravaṇena
आप्रवणाभ्याम् āpravaṇābhyām
आप्रवणैः āpravaṇaiḥ
Dative आप्रवणाय āpravaṇāya
आप्रवणाभ्याम् āpravaṇābhyām
आप्रवणेभ्यः āpravaṇebhyaḥ
Ablative आप्रवणात् āpravaṇāt
आप्रवणाभ्याम् āpravaṇābhyām
आप्रवणेभ्यः āpravaṇebhyaḥ
Genitive आप्रवणस्य āpravaṇasya
आप्रवणयोः āpravaṇayoḥ
आप्रवणानाम् āpravaṇānām
Locative आप्रवणे āpravaṇe
आप्रवणयोः āpravaṇayoḥ
आप्रवणेषु āpravaṇeṣu