Singular | Dual | Plural | |
Nominativo |
आप्रवणः
āpravaṇaḥ |
आप्रवणौ
āpravaṇau |
आप्रवणाः
āpravaṇāḥ |
Vocativo |
आप्रवण
āpravaṇa |
आप्रवणौ
āpravaṇau |
आप्रवणाः
āpravaṇāḥ |
Acusativo |
आप्रवणम्
āpravaṇam |
आप्रवणौ
āpravaṇau |
आप्रवणान्
āpravaṇān |
Instrumental |
आप्रवणेन
āpravaṇena |
आप्रवणाभ्याम्
āpravaṇābhyām |
आप्रवणैः
āpravaṇaiḥ |
Dativo |
आप्रवणाय
āpravaṇāya |
आप्रवणाभ्याम्
āpravaṇābhyām |
आप्रवणेभ्यः
āpravaṇebhyaḥ |
Ablativo |
आप्रवणात्
āpravaṇāt |
आप्रवणाभ्याम्
āpravaṇābhyām |
आप्रवणेभ्यः
āpravaṇebhyaḥ |
Genitivo |
आप्रवणस्य
āpravaṇasya |
आप्रवणयोः
āpravaṇayoḥ |
आप्रवणानाम्
āpravaṇānām |
Locativo |
आप्रवणे
āpravaṇe |
आप्रवणयोः
āpravaṇayoḥ |
आप्रवणेषु
āpravaṇeṣu |