| Singular | Dual | Plural |
| Nominative |
आप्रवणा
āpravaṇā
|
आप्रवणे
āpravaṇe
|
आप्रवणाः
āpravaṇāḥ
|
| Vocative |
आप्रवणे
āpravaṇe
|
आप्रवणे
āpravaṇe
|
आप्रवणाः
āpravaṇāḥ
|
| Accusative |
आप्रवणाम्
āpravaṇām
|
आप्रवणे
āpravaṇe
|
आप्रवणाः
āpravaṇāḥ
|
| Instrumental |
आप्रवणया
āpravaṇayā
|
आप्रवणाभ्याम्
āpravaṇābhyām
|
आप्रवणाभिः
āpravaṇābhiḥ
|
| Dative |
आप्रवणायै
āpravaṇāyai
|
आप्रवणाभ्याम्
āpravaṇābhyām
|
आप्रवणाभ्यः
āpravaṇābhyaḥ
|
| Ablative |
आप्रवणायाः
āpravaṇāyāḥ
|
आप्रवणाभ्याम्
āpravaṇābhyām
|
आप्रवणाभ्यः
āpravaṇābhyaḥ
|
| Genitive |
आप्रवणायाः
āpravaṇāyāḥ
|
आप्रवणयोः
āpravaṇayoḥ
|
आप्रवणानाम्
āpravaṇānām
|
| Locative |
आप्रवणायाम्
āpravaṇāyām
|
आप्रवणयोः
āpravaṇayoḥ
|
आप्रवणासु
āpravaṇāsu
|