Sanskrit tools

Sanskrit declension


Declension of आप्रवणा āpravaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रवणा āpravaṇā
आप्रवणे āpravaṇe
आप्रवणाः āpravaṇāḥ
Vocative आप्रवणे āpravaṇe
आप्रवणे āpravaṇe
आप्रवणाः āpravaṇāḥ
Accusative आप्रवणाम् āpravaṇām
आप्रवणे āpravaṇe
आप्रवणाः āpravaṇāḥ
Instrumental आप्रवणया āpravaṇayā
आप्रवणाभ्याम् āpravaṇābhyām
आप्रवणाभिः āpravaṇābhiḥ
Dative आप्रवणायै āpravaṇāyai
आप्रवणाभ्याम् āpravaṇābhyām
आप्रवणाभ्यः āpravaṇābhyaḥ
Ablative आप्रवणायाः āpravaṇāyāḥ
आप्रवणाभ्याम् āpravaṇābhyām
आप्रवणाभ्यः āpravaṇābhyaḥ
Genitive आप्रवणायाः āpravaṇāyāḥ
आप्रवणयोः āpravaṇayoḥ
आप्रवणानाम् āpravaṇānām
Locative आप्रवणायाम् āpravaṇāyām
आप्रवणयोः āpravaṇayoḥ
आप्रवणासु āpravaṇāsu