| Singular | Dual | Plural |
| Nominativo |
आप्रवणा
āpravaṇā
|
आप्रवणे
āpravaṇe
|
आप्रवणाः
āpravaṇāḥ
|
| Vocativo |
आप्रवणे
āpravaṇe
|
आप्रवणे
āpravaṇe
|
आप्रवणाः
āpravaṇāḥ
|
| Acusativo |
आप्रवणाम्
āpravaṇām
|
आप्रवणे
āpravaṇe
|
आप्रवणाः
āpravaṇāḥ
|
| Instrumental |
आप्रवणया
āpravaṇayā
|
आप्रवणाभ्याम्
āpravaṇābhyām
|
आप्रवणाभिः
āpravaṇābhiḥ
|
| Dativo |
आप्रवणायै
āpravaṇāyai
|
आप्रवणाभ्याम्
āpravaṇābhyām
|
आप्रवणाभ्यः
āpravaṇābhyaḥ
|
| Ablativo |
आप्रवणायाः
āpravaṇāyāḥ
|
आप्रवणाभ्याम्
āpravaṇābhyām
|
आप्रवणाभ्यः
āpravaṇābhyaḥ
|
| Genitivo |
आप्रवणायाः
āpravaṇāyāḥ
|
आप्रवणयोः
āpravaṇayoḥ
|
आप्रवणानाम्
āpravaṇānām
|
| Locativo |
आप्रवणायाम्
āpravaṇāyām
|
आप्रवणयोः
āpravaṇayoḥ
|
आप्रवणासु
āpravaṇāsu
|