Singular | Dual | Plural | |
Nominativo |
आप्रवणा
āpravaṇā |
आप्रवणे
āpravaṇe |
आप्रवणाः
āpravaṇāḥ |
Vocativo |
आप्रवणे
āpravaṇe |
आप्रवणे
āpravaṇe |
आप्रवणाः
āpravaṇāḥ |
Acusativo |
आप्रवणाम्
āpravaṇām |
आप्रवणे
āpravaṇe |
आप्रवणाः
āpravaṇāḥ |
Instrumental |
आप्रवणया
āpravaṇayā |
आप्रवणाभ्याम्
āpravaṇābhyām |
आप्रवणाभिः
āpravaṇābhiḥ |
Dativo |
आप्रवणायै
āpravaṇāyai |
आप्रवणाभ्याम्
āpravaṇābhyām |
आप्रवणाभ्यः
āpravaṇābhyaḥ |
Ablativo |
आप्रवणायाः
āpravaṇāyāḥ |
आप्रवणाभ्याम्
āpravaṇābhyām |
आप्रवणाभ्यः
āpravaṇābhyaḥ |
Genitivo |
आप्रवणायाः
āpravaṇāyāḥ |
आप्रवणयोः
āpravaṇayoḥ |
आप्रवणानाम्
āpravaṇānām |
Locativo |
आप्रवणायाम्
āpravaṇāyām |
आप्रवणयोः
āpravaṇayoḥ |
आप्रवणासु
āpravaṇāsu |