| Singular | Dual | Plural |
Nominative |
आप्लवव्रती
āplavavratī
|
आप्लवव्रतिनौ
āplavavratinau
|
आप्लवव्रतिनः
āplavavratinaḥ
|
Vocative |
आप्लवव्रतिन्
āplavavratin
|
आप्लवव्रतिनौ
āplavavratinau
|
आप्लवव्रतिनः
āplavavratinaḥ
|
Accusative |
आप्लवव्रतिनम्
āplavavratinam
|
आप्लवव्रतिनौ
āplavavratinau
|
आप्लवव्रतिनः
āplavavratinaḥ
|
Instrumental |
आप्लवव्रतिना
āplavavratinā
|
आप्लवव्रतिभ्याम्
āplavavratibhyām
|
आप्लवव्रतिभिः
āplavavratibhiḥ
|
Dative |
आप्लवव्रतिने
āplavavratine
|
आप्लवव्रतिभ्याम्
āplavavratibhyām
|
आप्लवव्रतिभ्यः
āplavavratibhyaḥ
|
Ablative |
आप्लवव्रतिनः
āplavavratinaḥ
|
आप्लवव्रतिभ्याम्
āplavavratibhyām
|
आप्लवव्रतिभ्यः
āplavavratibhyaḥ
|
Genitive |
आप्लवव्रतिनः
āplavavratinaḥ
|
आप्लवव्रतिनोः
āplavavratinoḥ
|
आप्लवव्रतिनाम्
āplavavratinām
|
Locative |
आप्लवव्रतिनि
āplavavratini
|
आप्लवव्रतिनोः
āplavavratinoḥ
|
आप्लवव्रतिषु
āplavavratiṣu
|