| Singular | Dual | Plural |
Nominativo |
आप्लवव्रती
āplavavratī
|
आप्लवव्रतिनौ
āplavavratinau
|
आप्लवव्रतिनः
āplavavratinaḥ
|
Vocativo |
आप्लवव्रतिन्
āplavavratin
|
आप्लवव्रतिनौ
āplavavratinau
|
आप्लवव्रतिनः
āplavavratinaḥ
|
Acusativo |
आप्लवव्रतिनम्
āplavavratinam
|
आप्लवव्रतिनौ
āplavavratinau
|
आप्लवव्रतिनः
āplavavratinaḥ
|
Instrumental |
आप्लवव्रतिना
āplavavratinā
|
आप्लवव्रतिभ्याम्
āplavavratibhyām
|
आप्लवव्रतिभिः
āplavavratibhiḥ
|
Dativo |
आप्लवव्रतिने
āplavavratine
|
आप्लवव्रतिभ्याम्
āplavavratibhyām
|
आप्लवव्रतिभ्यः
āplavavratibhyaḥ
|
Ablativo |
आप्लवव्रतिनः
āplavavratinaḥ
|
आप्लवव्रतिभ्याम्
āplavavratibhyām
|
आप्लवव्रतिभ्यः
āplavavratibhyaḥ
|
Genitivo |
आप्लवव्रतिनः
āplavavratinaḥ
|
आप्लवव्रतिनोः
āplavavratinoḥ
|
आप्लवव्रतिनाम्
āplavavratinām
|
Locativo |
आप्लवव्रतिनि
āplavavratini
|
आप्लवव्रतिनोः
āplavavratinoḥ
|
आप्लवव्रतिषु
āplavavratiṣu
|