| Singular | Dual | Plural | |
| Nominative |
आप्लवनम्
āplavanam |
आप्लवने
āplavane |
आप्लवनानि
āplavanāni |
| Vocative |
आप्लवन
āplavana |
आप्लवने
āplavane |
आप्लवनानि
āplavanāni |
| Accusative |
आप्लवनम्
āplavanam |
आप्लवने
āplavane |
आप्लवनानि
āplavanāni |
| Instrumental |
आप्लवनेन
āplavanena |
आप्लवनाभ्याम्
āplavanābhyām |
आप्लवनैः
āplavanaiḥ |
| Dative |
आप्लवनाय
āplavanāya |
आप्लवनाभ्याम्
āplavanābhyām |
आप्लवनेभ्यः
āplavanebhyaḥ |
| Ablative |
आप्लवनात्
āplavanāt |
आप्लवनाभ्याम्
āplavanābhyām |
आप्लवनेभ्यः
āplavanebhyaḥ |
| Genitive |
आप्लवनस्य
āplavanasya |
आप्लवनयोः
āplavanayoḥ |
आप्लवनानाम्
āplavanānām |
| Locative |
आप्लवने
āplavane |
आप्लवनयोः
āplavanayoḥ |
आप्लवनेषु
āplavaneṣu |