Sanskrit tools

Sanskrit declension


Declension of आप्लवन āplavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्लवनम् āplavanam
आप्लवने āplavane
आप्लवनानि āplavanāni
Vocative आप्लवन āplavana
आप्लवने āplavane
आप्लवनानि āplavanāni
Accusative आप्लवनम् āplavanam
आप्लवने āplavane
आप्लवनानि āplavanāni
Instrumental आप्लवनेन āplavanena
आप्लवनाभ्याम् āplavanābhyām
आप्लवनैः āplavanaiḥ
Dative आप्लवनाय āplavanāya
आप्लवनाभ्याम् āplavanābhyām
आप्लवनेभ्यः āplavanebhyaḥ
Ablative आप्लवनात् āplavanāt
आप्लवनाभ्याम् āplavanābhyām
आप्लवनेभ्यः āplavanebhyaḥ
Genitive आप्लवनस्य āplavanasya
आप्लवनयोः āplavanayoḥ
आप्लवनानाम् āplavanānām
Locative आप्लवने āplavane
आप्लवनयोः āplavanayoḥ
आप्लवनेषु āplavaneṣu