Singular | Dual | Plural | |
Nominativo |
आप्लवनम्
āplavanam |
आप्लवने
āplavane |
आप्लवनानि
āplavanāni |
Vocativo |
आप्लवन
āplavana |
आप्लवने
āplavane |
आप्लवनानि
āplavanāni |
Acusativo |
आप्लवनम्
āplavanam |
आप्लवने
āplavane |
आप्लवनानि
āplavanāni |
Instrumental |
आप्लवनेन
āplavanena |
आप्लवनाभ्याम्
āplavanābhyām |
आप्लवनैः
āplavanaiḥ |
Dativo |
आप्लवनाय
āplavanāya |
आप्लवनाभ्याम्
āplavanābhyām |
आप्लवनेभ्यः
āplavanebhyaḥ |
Ablativo |
आप्लवनात्
āplavanāt |
आप्लवनाभ्याम्
āplavanābhyām |
आप्लवनेभ्यः
āplavanebhyaḥ |
Genitivo |
आप्लवनस्य
āplavanasya |
आप्लवनयोः
āplavanayoḥ |
आप्लवनानाम्
āplavanānām |
Locativo |
आप्लवने
āplavane |
आप्लवनयोः
āplavanayoḥ |
आप्लवनेषु
āplavaneṣu |