| Singular | Dual | Plural |
Nominative |
आप्सरसी
āpsarasī
|
आप्सरस्यौ
āpsarasyau
|
आप्सरस्यः
āpsarasyaḥ
|
Vocative |
आप्सरसि
āpsarasi
|
आप्सरस्यौ
āpsarasyau
|
आप्सरस्यः
āpsarasyaḥ
|
Accusative |
आप्सरसीम्
āpsarasīm
|
आप्सरस्यौ
āpsarasyau
|
आप्सरसीः
āpsarasīḥ
|
Instrumental |
आप्सरस्या
āpsarasyā
|
आप्सरसीभ्याम्
āpsarasībhyām
|
आप्सरसीभिः
āpsarasībhiḥ
|
Dative |
आप्सरस्यै
āpsarasyai
|
आप्सरसीभ्याम्
āpsarasībhyām
|
आप्सरसीभ्यः
āpsarasībhyaḥ
|
Ablative |
आप्सरस्याः
āpsarasyāḥ
|
आप्सरसीभ्याम्
āpsarasībhyām
|
आप्सरसीभ्यः
āpsarasībhyaḥ
|
Genitive |
आप्सरस्याः
āpsarasyāḥ
|
आप्सरस्योः
āpsarasyoḥ
|
आप्सरसीनाम्
āpsarasīnām
|
Locative |
आप्सरस्याम्
āpsarasyām
|
आप्सरस्योः
āpsarasyoḥ
|
आप्सरसीषु
āpsarasīṣu
|