| Singular | Dual | Plural | |
| Nominative |
आफलकः
āphalakaḥ |
आफलकौ
āphalakau |
आफलकाः
āphalakāḥ |
| Vocative |
आफलक
āphalaka |
आफलकौ
āphalakau |
आफलकाः
āphalakāḥ |
| Accusative |
आफलकम्
āphalakam |
आफलकौ
āphalakau |
आफलकान्
āphalakān |
| Instrumental |
आफलकेन
āphalakena |
आफलकाभ्याम्
āphalakābhyām |
आफलकैः
āphalakaiḥ |
| Dative |
आफलकाय
āphalakāya |
आफलकाभ्याम्
āphalakābhyām |
आफलकेभ्यः
āphalakebhyaḥ |
| Ablative |
आफलकात्
āphalakāt |
आफलकाभ्याम्
āphalakābhyām |
आफलकेभ्यः
āphalakebhyaḥ |
| Genitive |
आफलकस्य
āphalakasya |
आफलकयोः
āphalakayoḥ |
आफलकानाम्
āphalakānām |
| Locative |
आफलके
āphalake |
आफलकयोः
āphalakayoḥ |
आफलकेषु
āphalakeṣu |