Singular | Dual | Plural | |
Nominativo |
आफलकः
āphalakaḥ |
आफलकौ
āphalakau |
आफलकाः
āphalakāḥ |
Vocativo |
आफलक
āphalaka |
आफलकौ
āphalakau |
आफलकाः
āphalakāḥ |
Acusativo |
आफलकम्
āphalakam |
आफलकौ
āphalakau |
आफलकान्
āphalakān |
Instrumental |
आफलकेन
āphalakena |
आफलकाभ्याम्
āphalakābhyām |
आफलकैः
āphalakaiḥ |
Dativo |
आफलकाय
āphalakāya |
आफलकाभ्याम्
āphalakābhyām |
आफलकेभ्यः
āphalakebhyaḥ |
Ablativo |
आफलकात्
āphalakāt |
आफलकाभ्याम्
āphalakābhyām |
आफलकेभ्यः
āphalakebhyaḥ |
Genitivo |
आफलकस्य
āphalakasya |
आफलकयोः
āphalakayoḥ |
आफलकानाम्
āphalakānām |
Locativo |
आफलके
āphalake |
आफलकयोः
āphalakayoḥ |
आफलकेषु
āphalakeṣu |