| Singular | Dual | Plural |
Nominative |
आभूमिपालम्
ābhūmipālam
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालानि
ābhūmipālāni
|
Vocative |
आभूमिपाल
ābhūmipāla
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालानि
ābhūmipālāni
|
Accusative |
आभूमिपालम्
ābhūmipālam
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालानि
ābhūmipālāni
|
Instrumental |
आभूमिपालेन
ābhūmipālena
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालैः
ābhūmipālaiḥ
|
Dative |
आभूमिपालाय
ābhūmipālāya
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालेभ्यः
ābhūmipālebhyaḥ
|
Ablative |
आभूमिपालात्
ābhūmipālāt
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालेभ्यः
ābhūmipālebhyaḥ
|
Genitive |
आभूमिपालस्य
ābhūmipālasya
|
आभूमिपालयोः
ābhūmipālayoḥ
|
आभूमिपालानाम्
ābhūmipālānām
|
Locative |
आभूमिपाले
ābhūmipāle
|
आभूमिपालयोः
ābhūmipālayoḥ
|
आभूमिपालेषु
ābhūmipāleṣu
|