| Singular | Dual | Plural |
Nominativo |
आभूमिपालम्
ābhūmipālam
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालानि
ābhūmipālāni
|
Vocativo |
आभूमिपाल
ābhūmipāla
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालानि
ābhūmipālāni
|
Acusativo |
आभूमिपालम्
ābhūmipālam
|
आभूमिपाले
ābhūmipāle
|
आभूमिपालानि
ābhūmipālāni
|
Instrumental |
आभूमिपालेन
ābhūmipālena
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालैः
ābhūmipālaiḥ
|
Dativo |
आभूमिपालाय
ābhūmipālāya
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालेभ्यः
ābhūmipālebhyaḥ
|
Ablativo |
आभूमिपालात्
ābhūmipālāt
|
आभूमिपालाभ्याम्
ābhūmipālābhyām
|
आभूमिपालेभ्यः
ābhūmipālebhyaḥ
|
Genitivo |
आभूमिपालस्य
ābhūmipālasya
|
आभूमिपालयोः
ābhūmipālayoḥ
|
आभूमिपालानाम्
ābhūmipālānām
|
Locativo |
आभूमिपाले
ābhūmipāle
|
आभूमिपालयोः
ābhūmipālayoḥ
|
आभूमिपालेषु
ābhūmipāleṣu
|