Sanskrit tools

Sanskrit declension


Declension of आभूषेण्या ābhūṣeṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभूषेण्या ābhūṣeṇyā
आभूषेण्ये ābhūṣeṇye
आभूषेण्याः ābhūṣeṇyāḥ
Vocative आभूषेण्ये ābhūṣeṇye
आभूषेण्ये ābhūṣeṇye
आभूषेण्याः ābhūṣeṇyāḥ
Accusative आभूषेण्याम् ābhūṣeṇyām
आभूषेण्ये ābhūṣeṇye
आभूषेण्याः ābhūṣeṇyāḥ
Instrumental आभूषेण्यया ābhūṣeṇyayā
आभूषेण्याभ्याम् ābhūṣeṇyābhyām
आभूषेण्याभिः ābhūṣeṇyābhiḥ
Dative आभूषेण्यायै ābhūṣeṇyāyai
आभूषेण्याभ्याम् ābhūṣeṇyābhyām
आभूषेण्याभ्यः ābhūṣeṇyābhyaḥ
Ablative आभूषेण्यायाः ābhūṣeṇyāyāḥ
आभूषेण्याभ्याम् ābhūṣeṇyābhyām
आभूषेण्याभ्यः ābhūṣeṇyābhyaḥ
Genitive आभूषेण्यायाः ābhūṣeṇyāyāḥ
आभूषेण्ययोः ābhūṣeṇyayoḥ
आभूषेण्यानाम् ābhūṣeṇyānām
Locative आभूषेण्यायाम् ābhūṣeṇyāyām
आभूषेण्ययोः ābhūṣeṇyayoḥ
आभूषेण्यासु ābhūṣeṇyāsu