| Singular | Dual | Plural |
Nominative |
आभूषेण्या
ābhūṣeṇyā
|
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Vocative |
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Accusative |
आभूषेण्याम्
ābhūṣeṇyām
|
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Instrumental |
आभूषेण्यया
ābhūṣeṇyayā
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्याभिः
ābhūṣeṇyābhiḥ
|
Dative |
आभूषेण्यायै
ābhūṣeṇyāyai
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्याभ्यः
ābhūṣeṇyābhyaḥ
|
Ablative |
आभूषेण्यायाः
ābhūṣeṇyāyāḥ
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्याभ्यः
ābhūṣeṇyābhyaḥ
|
Genitive |
आभूषेण्यायाः
ābhūṣeṇyāyāḥ
|
आभूषेण्ययोः
ābhūṣeṇyayoḥ
|
आभूषेण्यानाम्
ābhūṣeṇyānām
|
Locative |
आभूषेण्यायाम्
ābhūṣeṇyāyām
|
आभूषेण्ययोः
ābhūṣeṇyayoḥ
|
आभूषेण्यासु
ābhūṣeṇyāsu
|