| Singular | Dual | Plural |
Nominativo |
आभूषेण्या
ābhūṣeṇyā
|
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Vocativo |
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Acusativo |
आभूषेण्याम्
ābhūṣeṇyām
|
आभूषेण्ये
ābhūṣeṇye
|
आभूषेण्याः
ābhūṣeṇyāḥ
|
Instrumental |
आभूषेण्यया
ābhūṣeṇyayā
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्याभिः
ābhūṣeṇyābhiḥ
|
Dativo |
आभूषेण्यायै
ābhūṣeṇyāyai
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्याभ्यः
ābhūṣeṇyābhyaḥ
|
Ablativo |
आभूषेण्यायाः
ābhūṣeṇyāyāḥ
|
आभूषेण्याभ्याम्
ābhūṣeṇyābhyām
|
आभूषेण्याभ्यः
ābhūṣeṇyābhyaḥ
|
Genitivo |
आभूषेण्यायाः
ābhūṣeṇyāyāḥ
|
आभूषेण्ययोः
ābhūṣeṇyayoḥ
|
आभूषेण्यानाम्
ābhūṣeṇyānām
|
Locativo |
आभूषेण्यायाम्
ābhūṣeṇyāyām
|
आभूषेण्ययोः
ābhūṣeṇyayoḥ
|
आभूषेण्यासु
ābhūṣeṇyāsu
|