Singular | Dual | Plural | |
Nominative |
आभरणम्
ābharaṇam |
आभरणे
ābharaṇe |
आभरणानि
ābharaṇāni |
Vocative |
आभरण
ābharaṇa |
आभरणे
ābharaṇe |
आभरणानि
ābharaṇāni |
Accusative |
आभरणम्
ābharaṇam |
आभरणे
ābharaṇe |
आभरणानि
ābharaṇāni |
Instrumental |
आभरणेन
ābharaṇena |
आभरणाभ्याम्
ābharaṇābhyām |
आभरणैः
ābharaṇaiḥ |
Dative |
आभरणाय
ābharaṇāya |
आभरणाभ्याम्
ābharaṇābhyām |
आभरणेभ्यः
ābharaṇebhyaḥ |
Ablative |
आभरणात्
ābharaṇāt |
आभरणाभ्याम्
ābharaṇābhyām |
आभरणेभ्यः
ābharaṇebhyaḥ |
Genitive |
आभरणस्य
ābharaṇasya |
आभरणयोः
ābharaṇayoḥ |
आभरणानाम्
ābharaṇānām |
Locative |
आभरणे
ābharaṇe |
आभरणयोः
ābharaṇayoḥ |
आभरणेषु
ābharaṇeṣu |