Singular | Dual | Plural | |
Nominativo |
आभरणम्
ābharaṇam |
आभरणे
ābharaṇe |
आभरणानि
ābharaṇāni |
Vocativo |
आभरण
ābharaṇa |
आभरणे
ābharaṇe |
आभरणानि
ābharaṇāni |
Acusativo |
आभरणम्
ābharaṇam |
आभरणे
ābharaṇe |
आभरणानि
ābharaṇāni |
Instrumental |
आभरणेन
ābharaṇena |
आभरणाभ्याम्
ābharaṇābhyām |
आभरणैः
ābharaṇaiḥ |
Dativo |
आभरणाय
ābharaṇāya |
आभरणाभ्याम्
ābharaṇābhyām |
आभरणेभ्यः
ābharaṇebhyaḥ |
Ablativo |
आभरणात्
ābharaṇāt |
आभरणाभ्याम्
ābharaṇābhyām |
आभरणेभ्यः
ābharaṇebhyaḥ |
Genitivo |
आभरणस्य
ābharaṇasya |
आभरणयोः
ābharaṇayoḥ |
आभरणानाम्
ābharaṇānām |
Locativo |
आभरणे
ābharaṇe |
आभरणयोः
ābharaṇayoḥ |
आभरणेषु
ābharaṇeṣu |