| Singular | Dual | Plural |
Nominative |
आभरद्वस्वी
ābharadvasvī
|
आभरद्वस्व्यौ
ābharadvasvyau
|
आभरद्वस्व्यः
ābharadvasvyaḥ
|
Vocative |
आभरद्वस्वि
ābharadvasvi
|
आभरद्वस्व्यौ
ābharadvasvyau
|
आभरद्वस्व्यः
ābharadvasvyaḥ
|
Accusative |
आभरद्वस्वीम्
ābharadvasvīm
|
आभरद्वस्व्यौ
ābharadvasvyau
|
आभरद्वस्वीः
ābharadvasvīḥ
|
Instrumental |
आभरद्वस्व्या
ābharadvasvyā
|
आभरद्वस्वीभ्याम्
ābharadvasvībhyām
|
आभरद्वस्वीभिः
ābharadvasvībhiḥ
|
Dative |
आभरद्वस्व्यै
ābharadvasvyai
|
आभरद्वस्वीभ्याम्
ābharadvasvībhyām
|
आभरद्वस्वीभ्यः
ābharadvasvībhyaḥ
|
Ablative |
आभरद्वस्व्याः
ābharadvasvyāḥ
|
आभरद्वस्वीभ्याम्
ābharadvasvībhyām
|
आभरद्वस्वीभ्यः
ābharadvasvībhyaḥ
|
Genitive |
आभरद्वस्व्याः
ābharadvasvyāḥ
|
आभरद्वस्व्योः
ābharadvasvyoḥ
|
आभरद्वस्वीनाम्
ābharadvasvīnām
|
Locative |
आभरद्वस्व्याम्
ābharadvasvyām
|
आभरद्वस्व्योः
ābharadvasvyoḥ
|
आभरद्वस्वीषु
ābharadvasvīṣu
|