Sanskrit tools

Sanskrit declension


Declension of आभरित ābharita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभरितम् ābharitam
आभरिते ābharite
आभरितानि ābharitāni
Vocative आभरित ābharita
आभरिते ābharite
आभरितानि ābharitāni
Accusative आभरितम् ābharitam
आभरिते ābharite
आभरितानि ābharitāni
Instrumental आभरितेन ābharitena
आभरिताभ्याम् ābharitābhyām
आभरितैः ābharitaiḥ
Dative आभरिताय ābharitāya
आभरिताभ्याम् ābharitābhyām
आभरितेभ्यः ābharitebhyaḥ
Ablative आभरितात् ābharitāt
आभरिताभ्याम् ābharitābhyām
आभरितेभ्यः ābharitebhyaḥ
Genitive आभरितस्य ābharitasya
आभरितयोः ābharitayoḥ
आभरितानाम् ābharitānām
Locative आभरिते ābharite
आभरितयोः ābharitayoḥ
आभरितेषु ābhariteṣu