Singular | Dual | Plural | |
Nominativo |
आभरितम्
ābharitam |
आभरिते
ābharite |
आभरितानि
ābharitāni |
Vocativo |
आभरित
ābharita |
आभरिते
ābharite |
आभरितानि
ābharitāni |
Acusativo |
आभरितम्
ābharitam |
आभरिते
ābharite |
आभरितानि
ābharitāni |
Instrumental |
आभरितेन
ābharitena |
आभरिताभ्याम्
ābharitābhyām |
आभरितैः
ābharitaiḥ |
Dativo |
आभरिताय
ābharitāya |
आभरिताभ्याम्
ābharitābhyām |
आभरितेभ्यः
ābharitebhyaḥ |
Ablativo |
आभरितात्
ābharitāt |
आभरिताभ्याम्
ābharitābhyām |
आभरितेभ्यः
ābharitebhyaḥ |
Genitivo |
आभरितस्य
ābharitasya |
आभरितयोः
ābharitayoḥ |
आभरितानाम्
ābharitānām |
Locativo |
आभरिते
ābharite |
आभरितयोः
ābharitayoḥ |
आभरितेषु
ābhariteṣu |