Sanskrit tools

Sanskrit declension


Declension of आभृता ābhṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभृता ābhṛtā
आभृते ābhṛte
आभृताः ābhṛtāḥ
Vocative आभृते ābhṛte
आभृते ābhṛte
आभृताः ābhṛtāḥ
Accusative आभृताम् ābhṛtām
आभृते ābhṛte
आभृताः ābhṛtāḥ
Instrumental आभृतया ābhṛtayā
आभृताभ्याम् ābhṛtābhyām
आभृताभिः ābhṛtābhiḥ
Dative आभृतायै ābhṛtāyai
आभृताभ्याम् ābhṛtābhyām
आभृताभ्यः ābhṛtābhyaḥ
Ablative आभृतायाः ābhṛtāyāḥ
आभृताभ्याम् ābhṛtābhyām
आभृताभ्यः ābhṛtābhyaḥ
Genitive आभृतायाः ābhṛtāyāḥ
आभृतयोः ābhṛtayoḥ
आभृतानाम् ābhṛtānām
Locative आभृतायाम् ābhṛtāyām
आभृतयोः ābhṛtayoḥ
आभृतासु ābhṛtāsu