Singular | Dual | Plural | |
Nominative |
आभृता
ābhṛtā |
आभृते
ābhṛte |
आभृताः
ābhṛtāḥ |
Vocative |
आभृते
ābhṛte |
आभृते
ābhṛte |
आभृताः
ābhṛtāḥ |
Accusative |
आभृताम्
ābhṛtām |
आभृते
ābhṛte |
आभृताः
ābhṛtāḥ |
Instrumental |
आभृतया
ābhṛtayā |
आभृताभ्याम्
ābhṛtābhyām |
आभृताभिः
ābhṛtābhiḥ |
Dative |
आभृतायै
ābhṛtāyai |
आभृताभ्याम्
ābhṛtābhyām |
आभृताभ्यः
ābhṛtābhyaḥ |
Ablative |
आभृतायाः
ābhṛtāyāḥ |
आभृताभ्याम्
ābhṛtābhyām |
आभृताभ्यः
ābhṛtābhyaḥ |
Genitive |
आभृतायाः
ābhṛtāyāḥ |
आभृतयोः
ābhṛtayoḥ |
आभृतानाम्
ābhṛtānām |
Locative |
आभृतायाम्
ābhṛtāyām |
आभृतयोः
ābhṛtayoḥ |
आभृतासु
ābhṛtāsu |