Singular | Dual | Plural | |
Nominativo |
आभृता
ābhṛtā |
आभृते
ābhṛte |
आभृताः
ābhṛtāḥ |
Vocativo |
आभृते
ābhṛte |
आभृते
ābhṛte |
आभृताः
ābhṛtāḥ |
Acusativo |
आभृताम्
ābhṛtām |
आभृते
ābhṛte |
आभृताः
ābhṛtāḥ |
Instrumental |
आभृतया
ābhṛtayā |
आभृताभ्याम्
ābhṛtābhyām |
आभृताभिः
ābhṛtābhiḥ |
Dativo |
आभृतायै
ābhṛtāyai |
आभृताभ्याम्
ābhṛtābhyām |
आभृताभ्यः
ābhṛtābhyaḥ |
Ablativo |
आभृतायाः
ābhṛtāyāḥ |
आभृताभ्याम्
ābhṛtābhyām |
आभृताभ्यः
ābhṛtābhyaḥ |
Genitivo |
आभृतायाः
ābhṛtāyāḥ |
आभृतयोः
ābhṛtayoḥ |
आभृतानाम्
ābhṛtānām |
Locativo |
आभृतायाम्
ābhṛtāyām |
आभृतयोः
ābhṛtayoḥ |
आभृतासु
ābhṛtāsu |