Singular | Dual | Plural | |
Nominative |
आभृतम्
ābhṛtam |
आभृते
ābhṛte |
आभृतानि
ābhṛtāni |
Vocative |
आभृत
ābhṛta |
आभृते
ābhṛte |
आभृतानि
ābhṛtāni |
Accusative |
आभृतम्
ābhṛtam |
आभृते
ābhṛte |
आभृतानि
ābhṛtāni |
Instrumental |
आभृतेन
ābhṛtena |
आभृताभ्याम्
ābhṛtābhyām |
आभृतैः
ābhṛtaiḥ |
Dative |
आभृताय
ābhṛtāya |
आभृताभ्याम्
ābhṛtābhyām |
आभृतेभ्यः
ābhṛtebhyaḥ |
Ablative |
आभृतात्
ābhṛtāt |
आभृताभ्याम्
ābhṛtābhyām |
आभृतेभ्यः
ābhṛtebhyaḥ |
Genitive |
आभृतस्य
ābhṛtasya |
आभृतयोः
ābhṛtayoḥ |
आभृतानाम्
ābhṛtānām |
Locative |
आभृते
ābhṛte |
आभृतयोः
ābhṛtayoḥ |
आभृतेषु
ābhṛteṣu |