Sanskrit tools

Sanskrit declension


Declension of आभृत ābhṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभृतम् ābhṛtam
आभृते ābhṛte
आभृतानि ābhṛtāni
Vocative आभृत ābhṛta
आभृते ābhṛte
आभृतानि ābhṛtāni
Accusative आभृतम् ābhṛtam
आभृते ābhṛte
आभृतानि ābhṛtāni
Instrumental आभृतेन ābhṛtena
आभृताभ्याम् ābhṛtābhyām
आभृतैः ābhṛtaiḥ
Dative आभृताय ābhṛtāya
आभृताभ्याम् ābhṛtābhyām
आभृतेभ्यः ābhṛtebhyaḥ
Ablative आभृतात् ābhṛtāt
आभृताभ्याम् ābhṛtābhyām
आभृतेभ्यः ābhṛtebhyaḥ
Genitive आभृतस्य ābhṛtasya
आभृतयोः ābhṛtayoḥ
आभृतानाम् ābhṛtānām
Locative आभृते ābhṛte
आभृतयोः ābhṛtayoḥ
आभृतेषु ābhṛteṣu