Singular | Dual | Plural | |
Nominativo |
आभृतम्
ābhṛtam |
आभृते
ābhṛte |
आभृतानि
ābhṛtāni |
Vocativo |
आभृत
ābhṛta |
आभृते
ābhṛte |
आभृतानि
ābhṛtāni |
Acusativo |
आभृतम्
ābhṛtam |
आभृते
ābhṛte |
आभृतानि
ābhṛtāni |
Instrumental |
आभृतेन
ābhṛtena |
आभृताभ्याम्
ābhṛtābhyām |
आभृतैः
ābhṛtaiḥ |
Dativo |
आभृताय
ābhṛtāya |
आभृताभ्याम्
ābhṛtābhyām |
आभृतेभ्यः
ābhṛtebhyaḥ |
Ablativo |
आभृतात्
ābhṛtāt |
आभृताभ्याम्
ābhṛtābhyām |
आभृतेभ्यः
ābhṛtebhyaḥ |
Genitivo |
आभृतस्य
ābhṛtasya |
आभृतयोः
ābhṛtayoḥ |
आभृतानाम्
ābhṛtānām |
Locativo |
आभृते
ābhṛte |
आभृतयोः
ābhṛtayoḥ |
आभृतेषु
ābhṛteṣu |