Sanskrit tools

Sanskrit declension


Declension of आभृतात्मन् ābhṛtātman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative आभृतात्मा ābhṛtātmā
आभृतात्मानौ ābhṛtātmānau
आभृतात्मानः ābhṛtātmānaḥ
Vocative आभृतात्मन् ābhṛtātman
आभृतात्मानौ ābhṛtātmānau
आभृतात्मानः ābhṛtātmānaḥ
Accusative आभृतात्मानम् ābhṛtātmānam
आभृतात्मानौ ābhṛtātmānau
आभृतात्मनः ābhṛtātmanaḥ
Instrumental आभृतात्मना ābhṛtātmanā
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभिः ābhṛtātmabhiḥ
Dative आभृतात्मने ābhṛtātmane
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभ्यः ābhṛtātmabhyaḥ
Ablative आभृतात्मनः ābhṛtātmanaḥ
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभ्यः ābhṛtātmabhyaḥ
Genitive आभृतात्मनः ābhṛtātmanaḥ
आभृतात्मनोः ābhṛtātmanoḥ
आभृतात्मनाम् ābhṛtātmanām
Locative आभृतात्मनि ābhṛtātmani
आभृतात्मनोः ābhṛtātmanoḥ
आभृतात्मसु ābhṛtātmasu