| Singular | Dual | Plural |
Nominativo |
आभृतात्मा
ābhṛtātmā
|
आभृतात्मानौ
ābhṛtātmānau
|
आभृतात्मानः
ābhṛtātmānaḥ
|
Vocativo |
आभृतात्मन्
ābhṛtātman
|
आभृतात्मानौ
ābhṛtātmānau
|
आभृतात्मानः
ābhṛtātmānaḥ
|
Acusativo |
आभृतात्मानम्
ābhṛtātmānam
|
आभृतात्मानौ
ābhṛtātmānau
|
आभृतात्मनः
ābhṛtātmanaḥ
|
Instrumental |
आभृतात्मना
ābhṛtātmanā
|
आभृतात्मभ्याम्
ābhṛtātmabhyām
|
आभृतात्मभिः
ābhṛtātmabhiḥ
|
Dativo |
आभृतात्मने
ābhṛtātmane
|
आभृतात्मभ्याम्
ābhṛtātmabhyām
|
आभृतात्मभ्यः
ābhṛtātmabhyaḥ
|
Ablativo |
आभृतात्मनः
ābhṛtātmanaḥ
|
आभृतात्मभ्याम्
ābhṛtātmabhyām
|
आभृतात्मभ्यः
ābhṛtātmabhyaḥ
|
Genitivo |
आभृतात्मनः
ābhṛtātmanaḥ
|
आभृतात्मनोः
ābhṛtātmanoḥ
|
आभृतात्मनाम्
ābhṛtātmanām
|
Locativo |
आभृतात्मनि
ābhṛtātmani
|
आभृतात्मनोः
ābhṛtātmanoḥ
|
आभृतात्मसु
ābhṛtātmasu
|