Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आभृतात्मन् ābhṛtātman, f.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo आभृतात्मा ābhṛtātmā
आभृतात्मानौ ābhṛtātmānau
आभृतात्मानः ābhṛtātmānaḥ
Vocativo आभृतात्मन् ābhṛtātman
आभृतात्मानौ ābhṛtātmānau
आभृतात्मानः ābhṛtātmānaḥ
Acusativo आभृतात्मानम् ābhṛtātmānam
आभृतात्मानौ ābhṛtātmānau
आभृतात्मनः ābhṛtātmanaḥ
Instrumental आभृतात्मना ābhṛtātmanā
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभिः ābhṛtātmabhiḥ
Dativo आभृतात्मने ābhṛtātmane
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभ्यः ābhṛtātmabhyaḥ
Ablativo आभृतात्मनः ābhṛtātmanaḥ
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभ्यः ābhṛtātmabhyaḥ
Genitivo आभृतात्मनः ābhṛtātmanaḥ
आभृतात्मनोः ābhṛtātmanoḥ
आभृतात्मनाम् ābhṛtātmanām
Locativo आभृतात्मनि ābhṛtātmani
आभृतात्मनोः ābhṛtātmanoḥ
आभृतात्मसु ābhṛtātmasu