| Singular | Dual | Plural |
Nominative |
आभृतात्मा
ābhṛtātmā
|
आभृतात्मे
ābhṛtātme
|
आभृतात्माः
ābhṛtātmāḥ
|
Vocative |
आभृतात्मे
ābhṛtātme
|
आभृतात्मे
ābhṛtātme
|
आभृतात्माः
ābhṛtātmāḥ
|
Accusative |
आभृतात्माम्
ābhṛtātmām
|
आभृतात्मे
ābhṛtātme
|
आभृतात्माः
ābhṛtātmāḥ
|
Instrumental |
आभृतात्मया
ābhṛtātmayā
|
आभृतात्माभ्याम्
ābhṛtātmābhyām
|
आभृतात्माभिः
ābhṛtātmābhiḥ
|
Dative |
आभृतात्मायै
ābhṛtātmāyai
|
आभृतात्माभ्याम्
ābhṛtātmābhyām
|
आभृतात्माभ्यः
ābhṛtātmābhyaḥ
|
Ablative |
आभृतात्मायाः
ābhṛtātmāyāḥ
|
आभृतात्माभ्याम्
ābhṛtātmābhyām
|
आभृतात्माभ्यः
ābhṛtātmābhyaḥ
|
Genitive |
आभृतात्मायाः
ābhṛtātmāyāḥ
|
आभृतात्मयोः
ābhṛtātmayoḥ
|
आभृतात्मानाम्
ābhṛtātmānām
|
Locative |
आभृतात्मायाम्
ābhṛtātmāyām
|
आभृतात्मयोः
ābhṛtātmayoḥ
|
आभृतात्मासु
ābhṛtātmāsu
|