Sanskrit tools

Sanskrit declension


Declension of आभृतात्मा ābhṛtātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभृतात्मा ābhṛtātmā
आभृतात्मे ābhṛtātme
आभृतात्माः ābhṛtātmāḥ
Vocative आभृतात्मे ābhṛtātme
आभृतात्मे ābhṛtātme
आभृतात्माः ābhṛtātmāḥ
Accusative आभृतात्माम् ābhṛtātmām
आभृतात्मे ābhṛtātme
आभृतात्माः ābhṛtātmāḥ
Instrumental आभृतात्मया ābhṛtātmayā
आभृतात्माभ्याम् ābhṛtātmābhyām
आभृतात्माभिः ābhṛtātmābhiḥ
Dative आभृतात्मायै ābhṛtātmāyai
आभृतात्माभ्याम् ābhṛtātmābhyām
आभृतात्माभ्यः ābhṛtātmābhyaḥ
Ablative आभृतात्मायाः ābhṛtātmāyāḥ
आभृतात्माभ्याम् ābhṛtātmābhyām
आभृतात्माभ्यः ābhṛtātmābhyaḥ
Genitive आभृतात्मायाः ābhṛtātmāyāḥ
आभृतात्मयोः ābhṛtātmayoḥ
आभृतात्मानाम् ābhṛtātmānām
Locative आभृतात्मायाम् ābhṛtātmāyām
आभृतात्मयोः ābhṛtātmayoḥ
आभृतात्मासु ābhṛtātmāsu