| Singular | Dual | Plural |
Nominativo |
आभृतात्मा
ābhṛtātmā
|
आभृतात्मे
ābhṛtātme
|
आभृतात्माः
ābhṛtātmāḥ
|
Vocativo |
आभृतात्मे
ābhṛtātme
|
आभृतात्मे
ābhṛtātme
|
आभृतात्माः
ābhṛtātmāḥ
|
Acusativo |
आभृतात्माम्
ābhṛtātmām
|
आभृतात्मे
ābhṛtātme
|
आभृतात्माः
ābhṛtātmāḥ
|
Instrumental |
आभृतात्मया
ābhṛtātmayā
|
आभृतात्माभ्याम्
ābhṛtātmābhyām
|
आभृतात्माभिः
ābhṛtātmābhiḥ
|
Dativo |
आभृतात्मायै
ābhṛtātmāyai
|
आभृतात्माभ्याम्
ābhṛtātmābhyām
|
आभृतात्माभ्यः
ābhṛtātmābhyaḥ
|
Ablativo |
आभृतात्मायाः
ābhṛtātmāyāḥ
|
आभृतात्माभ्याम्
ābhṛtātmābhyām
|
आभृतात्माभ्यः
ābhṛtātmābhyaḥ
|
Genitivo |
आभृतात्मायाः
ābhṛtātmāyāḥ
|
आभृतात्मयोः
ābhṛtātmayoḥ
|
आभृतात्मानाम्
ābhṛtātmānām
|
Locativo |
आभृतात्मायाम्
ābhṛtātmāyām
|
आभृतात्मयोः
ābhṛtātmayoḥ
|
आभृतात्मासु
ābhṛtātmāsu
|