Sanskrit tools

Sanskrit declension


Declension of आभृतात्मन् ābhṛtātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative आभृतात्म ābhṛtātma
आभृतात्मनी ābhṛtātmanī
आभृतात्मानि ābhṛtātmāni
Vocative आभृतात्म ābhṛtātma
आभृतात्मन् ābhṛtātman
आभृतात्मनी ābhṛtātmanī
आभृतात्मानि ābhṛtātmāni
Accusative आभृतात्म ābhṛtātma
आभृतात्मनी ābhṛtātmanī
आभृतात्मानि ābhṛtātmāni
Instrumental आभृतात्मना ābhṛtātmanā
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभिः ābhṛtātmabhiḥ
Dative आभृतात्मने ābhṛtātmane
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभ्यः ābhṛtātmabhyaḥ
Ablative आभृतात्मनः ābhṛtātmanaḥ
आभृतात्मभ्याम् ābhṛtātmabhyām
आभृतात्मभ्यः ābhṛtātmabhyaḥ
Genitive आभृतात्मनः ābhṛtātmanaḥ
आभृतात्मनोः ābhṛtātmanoḥ
आभृतात्मनाम् ābhṛtātmanām
Locative आभृतात्मनि ābhṛtātmani
आभृतात्मनोः ābhṛtātmanoḥ
आभृतात्मसु ābhṛtātmasu