Singular | Dual | Plural | |
Nominative |
आभृतात्म
ābhṛtātma |
आभृतात्मनी
ābhṛtātmanī |
आभृतात्मानि
ābhṛtātmāni |
Vocative |
आभृतात्म
ābhṛtātma आभृतात्मन् ābhṛtātman |
आभृतात्मनी
ābhṛtātmanī |
आभृतात्मानि
ābhṛtātmāni |
Accusative |
आभृतात्म
ābhṛtātma |
आभृतात्मनी
ābhṛtātmanī |
आभृतात्मानि
ābhṛtātmāni |
Instrumental |
आभृतात्मना
ābhṛtātmanā |
आभृतात्मभ्याम्
ābhṛtātmabhyām |
आभृतात्मभिः
ābhṛtātmabhiḥ |
Dative |
आभृतात्मने
ābhṛtātmane |
आभृतात्मभ्याम्
ābhṛtātmabhyām |
आभृतात्मभ्यः
ābhṛtātmabhyaḥ |
Ablative |
आभृतात्मनः
ābhṛtātmanaḥ |
आभृतात्मभ्याम्
ābhṛtātmabhyām |
आभृतात्मभ्यः
ābhṛtātmabhyaḥ |
Genitive |
आभृतात्मनः
ābhṛtātmanaḥ |
आभृतात्मनोः
ābhṛtātmanoḥ |
आभृतात्मनाम्
ābhṛtātmanām |
Locative |
आभृतात्मनि
ābhṛtātmani |
आभृतात्मनोः
ābhṛtātmanoḥ |
आभृतात्मसु
ābhṛtātmasu |