Singular | Dual | Plural | |
Nominativo |
आभृतात्म
ābhṛtātma |
आभृतात्मनी
ābhṛtātmanī |
आभृतात्मानि
ābhṛtātmāni |
Vocativo |
आभृतात्म
ābhṛtātma आभृतात्मन् ābhṛtātman |
आभृतात्मनी
ābhṛtātmanī |
आभृतात्मानि
ābhṛtātmāni |
Acusativo |
आभृतात्म
ābhṛtātma |
आभृतात्मनी
ābhṛtātmanī |
आभृतात्मानि
ābhṛtātmāni |
Instrumental |
आभृतात्मना
ābhṛtātmanā |
आभृतात्मभ्याम्
ābhṛtātmabhyām |
आभृतात्मभिः
ābhṛtātmabhiḥ |
Dativo |
आभृतात्मने
ābhṛtātmane |
आभृतात्मभ्याम्
ābhṛtātmabhyām |
आभृतात्मभ्यः
ābhṛtātmabhyaḥ |
Ablativo |
आभृतात्मनः
ābhṛtātmanaḥ |
आभृतात्मभ्याम्
ābhṛtātmabhyām |
आभृतात्मभ्यः
ābhṛtātmabhyaḥ |
Genitivo |
आभृतात्मनः
ābhṛtātmanaḥ |
आभृतात्मनोः
ābhṛtātmanoḥ |
आभृतात्मनाम्
ābhṛtātmanām |
Locativo |
आभृतात्मनि
ābhṛtātmani |
आभृतात्मनोः
ābhṛtātmanoḥ |
आभृतात्मसु
ābhṛtātmasu |