Sanskrit tools

Sanskrit declension


Declension of आभोगया ābhogayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभोगया ābhogayā
आभोगये ābhogaye
आभोगयाः ābhogayāḥ
Vocative आभोगये ābhogaye
आभोगये ābhogaye
आभोगयाः ābhogayāḥ
Accusative आभोगयाम् ābhogayām
आभोगये ābhogaye
आभोगयाः ābhogayāḥ
Instrumental आभोगयया ābhogayayā
आभोगयाभ्याम् ābhogayābhyām
आभोगयाभिः ābhogayābhiḥ
Dative आभोगयायै ābhogayāyai
आभोगयाभ्याम् ābhogayābhyām
आभोगयाभ्यः ābhogayābhyaḥ
Ablative आभोगयायाः ābhogayāyāḥ
आभोगयाभ्याम् ābhogayābhyām
आभोगयाभ्यः ābhogayābhyaḥ
Genitive आभोगयायाः ābhogayāyāḥ
आभोगययोः ābhogayayoḥ
आभोगयानाम् ābhogayānām
Locative आभोगयायाम् ābhogayāyām
आभोगययोः ābhogayayoḥ
आभोगयासु ābhogayāsu