Singular | Dual | Plural | |
Nominativo |
आभोगया
ābhogayā |
आभोगये
ābhogaye |
आभोगयाः
ābhogayāḥ |
Vocativo |
आभोगये
ābhogaye |
आभोगये
ābhogaye |
आभोगयाः
ābhogayāḥ |
Acusativo |
आभोगयाम्
ābhogayām |
आभोगये
ābhogaye |
आभोगयाः
ābhogayāḥ |
Instrumental |
आभोगयया
ābhogayayā |
आभोगयाभ्याम्
ābhogayābhyām |
आभोगयाभिः
ābhogayābhiḥ |
Dativo |
आभोगयायै
ābhogayāyai |
आभोगयाभ्याम्
ābhogayābhyām |
आभोगयाभ्यः
ābhogayābhyaḥ |
Ablativo |
आभोगयायाः
ābhogayāyāḥ |
आभोगयाभ्याम्
ābhogayābhyām |
आभोगयाभ्यः
ābhogayābhyaḥ |
Genitivo |
आभोगयायाः
ābhogayāyāḥ |
आभोगययोः
ābhogayayoḥ |
आभोगयानाम्
ābhogayānām |
Locativo |
आभोगयायाम्
ābhogayāyām |
आभोगययोः
ābhogayayoḥ |
आभोगयासु
ābhogayāsu |