Singular | Dual | Plural | |
Nominative |
आभोगि
ābhogi |
आभोगिनी
ābhoginī |
आभोगीनि
ābhogīni |
Vocative |
आभोगि
ābhogi आभोगिन् ābhogin |
आभोगिनी
ābhoginī |
आभोगीनि
ābhogīni |
Accusative |
आभोगि
ābhogi |
आभोगिनी
ābhoginī |
आभोगीनि
ābhogīni |
Instrumental |
आभोगिना
ābhoginā |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभिः
ābhogibhiḥ |
Dative |
आभोगिने
ābhogine |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभ्यः
ābhogibhyaḥ |
Ablative |
आभोगिनः
ābhoginaḥ |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभ्यः
ābhogibhyaḥ |
Genitive |
आभोगिनः
ābhoginaḥ |
आभोगिनोः
ābhoginoḥ |
आभोगिनाम्
ābhoginām |
Locative |
आभोगिनि
ābhogini |
आभोगिनोः
ābhoginoḥ |
आभोगिषु
ābhogiṣu |